A 456-33 Rāmanavamīvratapūjā
Manuscript culture infobox
Filmed in: A 456/33
Title: Rāmanavamīvratapūjā
Dimensions: 20 x 7.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/97
Remarks:
Reel No. A 456/33
Inventory No. 57032
Title Rāmanavamῑvratapūjā
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 20.0 x 7.5 cm
Binding Hole(s)
Folios 8
Lines per Page 5
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/97
Manuscript Features
Excerpts
«Beginning»
rppaṇaṃ |
tasmin dine tu karttavyaṃ brahmaprāptim abhīpsubhiḥ ||
rāma eva paraṃ brahma taddinaṃ rāmatoṣakaṃ |
upoṣaṇaṃ jāgaraṇaṃ tasmāt kuryād vicakṣaṇaḥ ||
yas tu rāmanavamyāṃ tu bhuṅkte mohād vimūḍhadhīḥ ||
kumbhīpākeṣu ghoreṣu pacyante nātra saṃśayaḥ ||
yastu rāmanavamyāṃ tu niyataṃ tarppayet pitṛn ||
te sarve takṣaṇād eva yānti viṣṇoḥ paraṃ padaṃ || (fol. 2r1–4)
«End:»
jānupāṇisiro praṇāma || (!)
jānubhyāṃ caiva pāṇibhyām sirasā ravicakṣa caḥ || (!)
kṛtvā pranāmaṃ devasya sarvān kāmān avāpnuyāt ||
palamāṇūni yāvanti lalāṭe ṣuruṣasya tu | (!)
pārthivāni bhavantīha namo tā(!) madhusūdanaḥ || (!)
tāvat svargāni rājendra svargaloke mahīyate || (!)
adya sarvakāmāvāpti viṣṇupranāmakālīnalalāṭa gargga(!) pārtthiva paramānusamavarṣāvacchinna
svargalokamahītattvakāmo bhagavato viṣṇujānupāṇīsi (fol. 9v1–5)
«Colophon»
Microfilm Details
Reel No. A 456/33
Date of Filming 6-12-1972
Exposures 11
Used Copy Kathmandu
Type of Film Digital Image
Remarks
Catalogued by MS/RA
Date 28-01-2013
Bibliography