A 456-33 Rāmanavamīvratapūjā

Manuscript culture infobox

Filmed in: A 456/33
Title: Rāmanavamīvratapūjā
Dimensions: 20 x 7.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/97
Remarks:



Reel No. A 456/33

Inventory No. 57032

Title Rāmanavamῑvratapūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.0 x 7.5 cm

Binding Hole(s)

Folios 8

Lines per Page 5

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/97

Manuscript Features

Excerpts

«Beginning»


rppaṇaṃ |


tasmin dine tu karttavyaṃ brahmaprāptim abhīpsubhiḥ ||


rāma eva paraṃ brahma taddinaṃ rāmatoṣakaṃ |


upoṣaṇaṃ jāgaraṇaṃ tasmāt kuryād vicakṣaṇaḥ ||


yas tu rāmanavamyāṃ tu bhuṅkte mohād vimūḍhadhīḥ ||


kumbhīpākeṣu ghoreṣu pacyante nātra saṃśayaḥ ||


yastu rāmanavamyāṃ tu niyataṃ tarppayet pitṛn ||


te sarve takṣaṇād eva yānti viṣṇoḥ paraṃ padaṃ || (fol. 2r1–4)


«End:»


jānupāṇisiro praṇāma || (!)


jānubhyāṃ caiva pāṇibhyām sirasā ravicakṣa caḥ || (!)


kṛtvā pranāmaṃ devasya sarvān kāmān avāpnuyāt ||


palamāṇūni yāvanti lalāṭe ṣuruṣasya tu | (!)


pārthivāni bhavantīha namo tā(!) madhusūdanaḥ || (!)


tāvat svargāni rājendra svargaloke mahīyate || (!)


adya sarvakāmāvāpti viṣṇupranāmakālīnalalāṭa gargga(!) pārtthiva paramānusamavarṣāvacchinna


svargalokamahītattvakāmo bhagavato viṣṇujānupāṇīsi (fol. 9v1–5)


«Colophon»


Microfilm Details

Reel No. A 456/33

Date of Filming 6-12-1972

Exposures 11

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 28-01-2013

Bibliography